Original

महार्हमणिपत्रैश्च काञ्चनप्रभ केसरैः ।नीलोत्पलवनैश्चित्रैः स देशः सर्वतोवृतः ॥ ४१ ॥

Segmented

महार्ह-मणि-पत्रैः च काञ्चन-प्रभ-केसरैः नीलोत्पल-वनैः चित्रैः स देशः सर्वतस् वृतः

Analysis

Word Lemma Parse
महार्ह महार्ह pos=a,comp=y
मणि मणि pos=n,comp=y
पत्रैः पत्त्र pos=n,g=n,c=3,n=p
pos=i
काञ्चन काञ्चन pos=n,comp=y
प्रभ प्रभ pos=a,comp=y
केसरैः केसर pos=n,g=n,c=3,n=p
नीलोत्पल नीलोत्पल pos=n,comp=y
वनैः वन pos=n,g=n,c=3,n=p
चित्रैः चित्र pos=a,g=n,c=3,n=p
तद् pos=n,g=m,c=1,n=s
देशः देश pos=n,g=m,c=1,n=s
सर्वतस् सर्वतस् pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part