Original

रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः ।तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ॥ ४० ॥

Segmented

रक्त-उत्पल-वनैः च अत्र मण्डिताः च हिरण्मयैः तरुण-आदित्य-सदृशैः भान्ति तत्र जलाशयाः

Analysis

Word Lemma Parse
रक्त रक्त pos=a,comp=y
उत्पल उत्पल pos=n,comp=y
वनैः वन pos=n,g=n,c=3,n=p
pos=i
अत्र अत्र pos=i
मण्डिताः मण्डय् pos=va,g=f,c=1,n=p,f=part
pos=i
हिरण्मयैः हिरण्मय pos=a,g=n,c=3,n=p
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
सदृशैः सदृश pos=a,g=n,c=3,n=p
भान्ति भा pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
जलाशयाः जलाशय pos=n,g=m,c=1,n=p