Original

दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् ।सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥ ४ ॥

Segmented

दिशम् ह्य् उदीचीम् विक्रान्ताम् हिमशैल-अवतंसकाम् सर्वतः परिमार्गध्वम् राम-पत्नीम् अनिन्दिताम्

Analysis

Word Lemma Parse
दिशम् दिश् pos=n,g=f,c=2,n=s
ह्य् हि pos=i
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
विक्रान्ताम् विक्रम् pos=va,g=f,c=2,n=s,f=part
हिमशैल हिमशैल pos=n,comp=y
अवतंसकाम् अवतंसक pos=n,g=f,c=2,n=s
सर्वतः सर्वतस् pos=i
परिमार्गध्वम् परिमार्ग् pos=v,p=2,n=p,l=lot
राम राम pos=n,comp=y
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s