Original

ते नयन्ति परं तीरं सिद्धान्प्रत्यानयन्ति च ।उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रियाः ॥ ३८ ॥

Segmented

ते नयन्ति परम् तीरम् सिद्धान् प्रत्यानयन्ति च उत्तराः कुरवस् तत्र

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
नयन्ति नी pos=v,p=3,n=p,l=lat
परम् पर pos=n,g=n,c=2,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
सिद्धान् सिद्ध pos=n,g=m,c=2,n=p
प्रत्यानयन्ति प्रत्यानी pos=v,p=3,n=p,l=lat
pos=i
उत्तराः उत्तर pos=a,g=m,c=1,n=p
कुरवस् कुरु pos=n,g=m,c=1,n=p
तत्र तत्र pos=i