Original

तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ।उभयोस्तीरयोर्यस्याः कीचका नाम वेणवः ॥ ३७ ॥

Segmented

तम् तु देशम् अतिक्रम्य शैलोदा नाम निम्नगा उभयोस् तीरयोः यस्याः कीचका नाम वेणवः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
देशम् देश pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
शैलोदा शैलोदा pos=n,g=f,c=1,n=s
नाम नाम pos=i
निम्नगा निम्नगा pos=n,g=f,c=1,n=s
उभयोस् उभय pos=a,g=f,c=7,n=d
तीरयोः तीर pos=n,g=n,c=7,n=d
यस्याः यद् pos=n,g=f,c=6,n=s
कीचका कीचक pos=n,g=m,c=1,n=p
नाम नाम pos=i
वेणवः वेणु pos=n,g=m,c=1,n=p