Original

गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते ।विश्राम्यद्भिस्तपः सिद्धैर्देवकल्पैः स्वयम्प्रभैः ॥ ३६ ॥

Segmented

गभस्तिभिः इव अर्कस्य स तु देशः प्रकाशते विश्राम्यद्भिस् तपः सिद्धैः देव-कल्पैः स्वयम्प्रभैः

Analysis

Word Lemma Parse
गभस्तिभिः गभस्ति pos=n,g=m,c=3,n=p
इव इव pos=i
अर्कस्य अर्क pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
देशः देश pos=n,g=m,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
विश्राम्यद्भिस् विश्रम् pos=va,g=m,c=3,n=p,f=part
तपः तपस् pos=n,g=n,c=2,n=s
सिद्धैः सिद्ध pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
कल्पैः कल्प pos=n,g=m,c=3,n=p
स्वयम्प्रभैः स्वयम्प्रभ pos=a,g=m,c=3,n=p