Original

हेमपुष्करसंछन्नं तत्र वैखानसं सरः ।तरुणादित्यसंकाशैर्हंसैर्विचरितं शुभैः ॥ ३३ ॥

Segmented

हेम-पुष्कर-संछन्नम् तत्र वैखानसम् सरः तरुण-आदित्य-संकाशैः हंसैः विचरितम् शुभैः

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
पुष्कर पुष्कर pos=n,comp=y
संछन्नम् संछद् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
वैखानसम् वैखानस pos=a,g=n,c=1,n=s
सरः सरस् pos=n,g=n,c=1,n=s
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
हंसैः हंस pos=n,g=m,c=3,n=p
विचरितम् विचर् pos=va,g=n,c=1,n=s,f=part
शुभैः शुभ pos=a,g=m,c=3,n=p