Original

वन्द्यास्ते तु तपःसिद्धास्तापसा वीतकल्मषाः ।प्रष्टव्याश्चापि सीतायाः प्रवृत्तं विनयान्वितैः ॥ ३२ ॥

Segmented

वन्द्यास् ते तु तपः-सिद्धाः तापसा वीत-कल्मषाः प्रष्टव्याः च अपि सीतायाः प्रवृत्तम् विनय-अन्वितैः

Analysis

Word Lemma Parse
वन्द्यास् वन्द् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तपः तपस् pos=n,comp=y
सिद्धाः सिध् pos=va,g=m,c=1,n=p,f=part
तापसा तापस pos=n,g=m,c=1,n=p
वीत वी pos=va,comp=y,f=part
कल्मषाः कल्मष pos=n,g=m,c=1,n=p
प्रष्टव्याः प्रच्छ् pos=va,g=m,c=1,n=p,f=krtya
pos=i
अपि अपि pos=i
सीतायाः सीता pos=n,g=f,c=6,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=2,n=s,f=part
विनय विनय pos=n,comp=y
अन्वितैः अन्वित pos=a,g=m,c=3,n=p