Original

तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् ।सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥ ३१ ॥

Segmented

तम् देशम् समतिक्रम्य आश्रमम् सिद्ध-सेवितम् सिद्धा वैखानसास् तत्र वालखिल्याः च तापसाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
समतिक्रम्य समतिक्रम् pos=vi
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
सिद्ध सिद्ध pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
वैखानसास् वैखानस pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
वालखिल्याः वालखिल्य pos=n,g=m,c=1,n=p
pos=i
तापसाः तापस pos=n,g=m,c=1,n=p