Original

मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः ।स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु ॥ ३० ॥

Segmented

मैनाकस् तु विचेतव्यः ससानु-प्रस्थ-कन्दरः स्त्रीणाम् अश्वमुखीनाम् च निकेतास् तत्र तत्र तु

Analysis

Word Lemma Parse
मैनाकस् मैनाक pos=n,g=m,c=1,n=s
तु तु pos=i
विचेतव्यः विचि pos=va,g=m,c=1,n=s,f=krtya
ससानु ससानु pos=a,comp=y
प्रस्थ प्रस्थ pos=n,comp=y
कन्दरः कन्दर pos=n,g=m,c=1,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
अश्वमुखीनाम् अश्वमुखी pos=n,g=f,c=6,n=p
pos=i
निकेतास् निकेत pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
तु तु pos=i