Original

वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् ।वैवस्वत सुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः ॥ ३ ॥

Segmented

वृतः शत-सहस्रेण त्वद्विधानाम् वनौकसाम् वैवस्वत-सुतैः सार्धम् प्रतिष्ठस्व स्व-मन्त्रिभिः

Analysis

Word Lemma Parse
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शत शत pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
त्वद्विधानाम् त्वद्विध pos=a,g=m,c=6,n=p
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p
वैवस्वत वैवस्वत pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
प्रतिष्ठस्व प्रस्था pos=v,p=2,n=s,l=lot
स्व स्व pos=a,comp=y
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p