Original

क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः ।मयस्य भवनं तत्र दानवस्य स्वयं कृतम् ॥ २९ ॥

Segmented

क्रौञ्चम् गिरिम् अतिक्रम्य मैनाको नाम पर्वतः मयस्य भवनम् तत्र दानवस्य स्वयम् कृतम्

Analysis

Word Lemma Parse
क्रौञ्चम् क्रौञ्च pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
मैनाको मैनाक pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
मयस्य मय pos=n,g=m,c=6,n=s
भवनम् भवन pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
दानवस्य दानव pos=n,g=m,c=6,n=s
स्वयम् स्वयम् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part