Original

न गतिस्तत्र भूतानां देवदानवरक्षसाम् ।स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः ॥ २८ ॥

Segmented

न गतिस् तत्र भूतानाम् देव-दानव-रक्षसाम् स च सर्वैः विचेतव्यः ससानु-प्रस्थ-भूधरः

Analysis

Word Lemma Parse
pos=i
गतिस् गति pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
विचेतव्यः विचि pos=va,g=m,c=1,n=s,f=krtya
ससानु ससानु pos=a,comp=y
प्रस्थ प्रस्थ pos=n,comp=y
भूधरः भूधर pos=n,g=m,c=1,n=s