Original

क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः ।अवृक्षं कामशैलं च मानसं विहगालयम् ॥ २७ ॥

Segmented

क्रौञ्चस्य शिखरम् च अपि निरीक्ष्य च ततस् ततः अवृक्षम् कामशैलम् च मानसम् विहग-आलयम्

Analysis

Word Lemma Parse
क्रौञ्चस्य क्रौञ्च pos=n,g=m,c=6,n=s
शिखरम् शिखर pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
निरीक्ष्य निरीक्ष् pos=vi
pos=i
ततस् ततस् pos=i
ततः ततस् pos=i
अवृक्षम् अवृक्ष pos=a,g=m,c=2,n=s
कामशैलम् कामशैल pos=n,g=m,c=2,n=s
pos=i
मानसम् मानस pos=n,g=n,c=2,n=s
विहग विहग pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s