Original

क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च ।निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥ २६ ॥

Segmented

क्रौञ्चस्य तु गुहाः च अन्याः सानूनि शिखराणि च निर्दराः च नितम्बाः च विचेतव्यास् ततस् ततः

Analysis

Word Lemma Parse
क्रौञ्चस्य क्रौञ्च pos=n,g=m,c=6,n=s
तु तु pos=i
गुहाः गुहा pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
सानूनि सानु pos=n,g=n,c=1,n=p
शिखराणि शिखर pos=n,g=n,c=1,n=p
pos=i
निर्दराः निर्दर pos=n,g=m,c=1,n=p
pos=i
नितम्बाः नितम्ब pos=n,g=m,c=1,n=p
pos=i
विचेतव्यास् विचि pos=va,g=m,c=1,n=p,f=krtya
ततस् ततस् pos=i
ततः ततस् pos=i