Original

क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् ।अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥ २४ ॥

Segmented

क्रौञ्चम् तु गिरिम् आसाद्य बिलम् तस्य सु दुर्गमम् अप्रमत्तैः प्रवेष्टव्यम् दुष्प्रवेशम् हि तत् स्मृतम्

Analysis

Word Lemma Parse
क्रौञ्चम् क्रौञ्च pos=n,g=m,c=2,n=s
तु तु pos=i
गिरिम् गिरि pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
बिलम् बिल pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सु सु pos=i
दुर्गमम् दुर्गम pos=a,g=n,c=1,n=s
अप्रमत्तैः अप्रमत्त pos=a,g=m,c=3,n=p
प्रवेष्टव्यम् प्रविश् pos=va,g=n,c=1,n=s,f=krtya
दुष्प्रवेशम् दुष्प्रवेश pos=a,g=n,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part