Original

उवाच राजा मन्त्रज्ञः सर्ववानरसंमतम् ।वाक्यमात्महितं चैव रामस्य च हितं तथा ॥ २ ॥

Segmented

उवाच राजा मन्त्र-ज्ञः सर्व-वानर-संमतम् वाक्यम् आत्म-हितम् च एव रामस्य च हितम् तथा

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वानर वानर pos=n,comp=y
संमतम् सम्मन् pos=va,g=n,c=2,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आत्म आत्मन् pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
हितम् हित pos=a,g=n,c=2,n=s
तथा तथा pos=i