Original

तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् ।कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ॥ १९ ॥

Segmented

तम् तु शीघ्रम् अतिक्रम्य कान्तारम् रोमहर्षणम् कैलासम् पाण्डुरम् शैलम् प्राप्य हृष्टा भविष्यथ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
कान्तारम् कान्तार pos=n,g=m,c=2,n=s
रोमहर्षणम् रोमहर्षण pos=a,g=m,c=2,n=s
कैलासम् कैलास pos=n,g=m,c=2,n=s
पाण्डुरम् पाण्डुर pos=a,g=m,c=2,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
भविष्यथ भू pos=v,p=2,n=p,l=lrt