Original

तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् ।अपर्वतनदी वृक्षं सर्वसत्त्वविवर्जितम् ॥ १८ ॥

Segmented

तम् अतिक्रम्य च आकाशम् सर्वतः शत-योजनम् अपर्वत-नदी-वृक्षम् सर्व-सत्त्व-विवर्जितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
pos=i
आकाशम् आकाश pos=n,g=m,c=2,n=s
सर्वतः सर्वतस् pos=i
शत शत pos=n,comp=y
योजनम् योजन pos=n,g=m,c=2,n=s
अपर्वत अपर्वत pos=a,comp=y
नदी नदी pos=n,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
विवर्जितम् विवर्जय् pos=va,g=m,c=2,n=s,f=part