Original

तस्य काननषण्डेषु निर्दरेषु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ १७ ॥

Segmented

रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः तस्य कानन-षण्डेषु निर्दरेषु गुहासु च

Analysis

Word Lemma Parse
रावणः रावण pos=n,g=m,c=1,n=s
सह सह pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
मार्गितव्यस् मार्ग् pos=va,g=m,c=1,n=s,f=krtya
ततस् ततस् pos=i
ततः ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
कानन कानन pos=n,comp=y
षण्डेषु षण्ड pos=n,g=m,c=7,n=p
निर्दरेषु निर्दर pos=n,g=m,c=7,n=p
गुहासु गुहा pos=n,g=f,c=7,n=p
pos=i