Original

तमतिक्रम्य शैलेन्द्रं हेमवर्गं महागिरिम् ।ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ ॥ १६ ॥

Segmented

तम् अतिक्रम्य शैल-इन्द्रम् हेम-वर्गम् महा-गिरिम् ततः सुदर्शनम् नाम पर्वतम् गन्तुम् अर्हथ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
शैल शैल pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
वर्गम् वर्ग pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s
ततः ततस् pos=i
सुदर्शनम् सुदर्शन pos=n,g=m,c=2,n=s
नाम नाम pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
गन्तुम् गम् pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat