Original

ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् ।कालं नाम महासानुं पर्वतं तं गमिष्यथ ॥ १४ ॥

Segmented

ततः सोमाश्रमम् गत्वा देव-गन्धर्व-सेवितम् कालम् नाम महा-सानुम् पर्वतम् तम् गमिष्यथ

Analysis

Word Lemma Parse
ततः ततस् pos=i
सोमाश्रमम् सोमाश्रम pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
कालम् काल pos=n,g=m,c=2,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
सानुम् सानु pos=n,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
गमिष्यथ गम् pos=v,p=2,n=p,l=lrt