Original

चीनान्परमचीनांश्च नीहारांश्च पुनः पुनः ।अन्विष्य दरदांश्चैव हिमवन्तं विचिन्वथ ॥ १२ ॥

Segmented

चीनान् परम-चीनान् च नीहारांः च पुनः पुनः अन्विष्य दरदांः च एव हिमवन्तम् विचिनु अथ

Analysis

Word Lemma Parse
चीनान् चीन pos=n,g=m,c=2,n=p
परम परम pos=a,comp=y
चीनान् चीन pos=n,g=m,c=2,n=p
pos=i
नीहारांः नीहार pos=n,g=m,c=2,n=p
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अन्विष्य अन्विष् pos=vi
दरदांः दरद pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
विचिनु विचि pos=v,p=2,n=s,l=lot
अथ अथ pos=i