Original

तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च ।प्रस्थालान्भरतांश्चैव कुरूंश्च सह मद्रकैः ॥ १० ॥

Segmented

प्रस्थालान् भरतांः च एव कुरूंः च सह मद्रकैः

Analysis

Word Lemma Parse
प्रस्थालान् प्रस्थाल pos=n,g=m,c=2,n=p
भरतांः भरत pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
कुरूंः कुरु pos=n,g=m,c=2,n=p
pos=i
सह सह pos=i
मद्रकैः मद्रक pos=n,g=m,c=3,n=p