Original

ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् ।वीरं शतबलिं नाम वानरं वानरर्षभः ॥ १ ॥

Segmented

ततः संदिश्य सुग्रीवः श्वशुरम् पश्चिमाम् दिशम् वीरम् शतबलिम् नाम वानरम् वानर-ऋषभः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संदिश्य संदिश् pos=vi
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
श्वशुरम् श्वशुर pos=n,g=m,c=2,n=s
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
शतबलिम् शतबलि pos=n,g=m,c=2,n=s
नाम नाम pos=i
वानरम् वानर pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s