Original

गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् ।ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ ।तिमि नक्रायुत जलमक्षोभ्यमथ वानरः ॥ ८ ॥

Segmented

गिरि-जाल-आवृताम् दुर्गाम् मार्गित्वा पश्चिमाम् दिशम् ततः पश्चिमम् आसाद्य समुद्रम् द्रष्टुम् अर्हथ

Analysis

Word Lemma Parse
गिरि गिरि pos=n,comp=y
जाल जाल pos=n,comp=y
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part
दुर्गाम् दुर्ग pos=a,g=f,c=2,n=s
मार्गित्वा मार्ग् pos=vi
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
ततः ततस् pos=i
पश्चिमम् पश्चिम pos=a,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat