Original

प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः ।तापसानामरण्यानि कान्तारा गिरयश्च ये ॥ ७ ॥

Segmented

प्रत्यक् स्रोतः-गम च एव नद्यः शीत-जल शिवाः तापसानाम् अरण्यानि कान्तारा गिरयः च ये

Analysis

Word Lemma Parse
प्रत्यक् प्रत्यञ्च् pos=a,g=n,c=2,n=s
स्रोतः स्रोतस् pos=n,comp=y
गम गम pos=a,g=f,c=1,n=p
pos=i
एव एव pos=i
नद्यः नदी pos=n,g=f,c=1,n=p
शीत शीत pos=a,comp=y
जल जल pos=n,g=f,c=1,n=p
शिवाः शिव pos=a,g=f,c=1,n=p
तापसानाम् तापस pos=n,g=m,c=6,n=p
अरण्यानि अरण्य pos=n,g=n,c=1,n=p
कान्तारा कान्तार pos=n,g=m,c=1,n=p
गिरयः गिरि pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p