Original

पुंनागगहनं कुक्षिं बहुलोद्दालकाकुलम् ।तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः ॥ ६ ॥

Segmented

पुन्नाग-गहनम् कुक्षिम् बहुल-उद्दालक-आकुलम् तथा केतक-षण्डान् च मार्गध्वम् हरि-यूथपाः

Analysis

Word Lemma Parse
पुन्नाग पुंनाग pos=n,comp=y
गहनम् गहन pos=n,g=n,c=2,n=s
कुक्षिम् कुक्षि pos=n,g=m,c=2,n=s
बहुल बहुल pos=a,comp=y
उद्दालक उद्दालक pos=n,comp=y
आकुलम् आकुल pos=a,g=m,c=2,n=s
तथा तथा pos=i
केतक केतक pos=n,comp=y
षण्डान् षण्ड pos=n,g=m,c=2,n=p
pos=i
मार्गध्वम् मार्ग् pos=v,p=2,n=p,l=lot
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=8,n=p