Original

अतोऽन्यदपि यत्किंचित्कार्यस्यास्य हितं भवेत् ।संप्रधार्य भवद्भिश्च देशकालार्थसंहितम् ॥ ५१ ॥

Segmented

अतो ऽन्यद् अपि यत् किंचित् कार्यस्य अस्य हितम् भवेत् सम्प्रधार्य भवद्भिः च देश-काल-अर्थ-संहितम्

Analysis

Word Lemma Parse
अतो अतस् pos=i
ऽन्यद् अन्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
यत् यद् pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कार्यस्य कार्य pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
हितम् हित pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सम्प्रधार्य सम्प्रधारय् pos=vi
भवद्भिः भवत् pos=a,g=m,c=3,n=p
pos=i
देश देश pos=n,comp=y
काल काल pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part