Original

श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्ट कारिभिः ।गुरुरेष महाबाहुः श्वशुरो मे महाबलः ॥ ४८ ॥

Segmented

श्रोतव्यम् सर्वम् एतस्य भवद्भिः दिष्ट-कारिन् गुरुः एष महा-बाहुः श्वशुरो मे महा-बलः

Analysis

Word Lemma Parse
श्रोतव्यम् श्रु pos=va,g=n,c=1,n=s,f=krtya
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतस्य एतद् pos=n,g=m,c=6,n=s
भवद्भिः भवत् pos=a,g=m,c=3,n=p
दिष्ट दिष्ट pos=n,comp=y
कारिन् कारिन् pos=a,g=m,c=3,n=p
गुरुः गुरु pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
श्वशुरो श्वशुर pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s