Original

ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम ।सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति ॥ ४७ ॥

Segmented

ऊर्ध्वम् मासान् न वस्तव्यम् वसन् वध्यो भवेन् मम सह एव शूरो युष्माभिः श्वशुरो मे गमिष्यति

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
मासान् मास pos=n,g=m,c=5,n=s
pos=i
वस्तव्यम् वस् pos=va,g=n,c=1,n=s,f=krtya
वसन् वस् pos=va,g=m,c=1,n=s,f=part
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
भवेन् भू pos=v,p=3,n=s,l=vidhilin
मम मद् pos=n,g=,c=6,n=s
सह सह pos=i
एव एव pos=i
शूरो शूर pos=n,g=m,c=1,n=s
युष्माभिः त्वद् pos=n,g=,c=3,n=p
श्वशुरो श्वशुर pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt