Original

अधिगम्य तु वैदेहीं निलयं रावणस्य च ।अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत ॥ ४६ ॥

Segmented

अधिगम्य तु वैदेहीम् निलयम् रावणस्य च अस्तम् पर्वतम् आसाद्य पूर्णे मासे निवर्तत

Analysis

Word Lemma Parse
अधिगम्य अधिगम् pos=vi
तु तु pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
निलयम् निलय pos=n,g=m,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
पूर्णे पूर्ण pos=a,g=m,c=7,n=s
मासे मास pos=n,g=m,c=7,n=s
निवर्तत निवृत् pos=v,p=2,n=p,l=lot