Original

एतावज्जीवलोकस्य भास्करो रजनीक्षये ।कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् ॥ ४४ ॥

Segmented

एतावज् जीवलोकस्य भास्करो रजनी-क्षये कृत्वा वितिमिरम् सर्वम् अस्तम् गच्छति पर्वतम्

Analysis

Word Lemma Parse
एतावज् एतावत् pos=a,g=n,c=2,n=s
जीवलोकस्य जीवलोक pos=n,g=m,c=6,n=s
भास्करो भास्कर pos=n,g=m,c=1,n=s
रजनी रजनी pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
वितिमिरम् वितिमिर pos=a,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
पर्वतम् पर्वत pos=n,g=m,c=2,n=s