Original

प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभः ।प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति ॥ ४३ ॥

Segmented

प्रष्टव्यो मेरुसावर्णिः महा-ऋषिः सूर्य-संनिभः प्रणम्य शिरसा भूमौ प्रवृत्तिम् मैथिलीम् प्रति

Analysis

Word Lemma Parse
प्रष्टव्यो प्रच्छ् pos=va,g=m,c=1,n=s,f=krtya
मेरुसावर्णिः मेरुसावर्णि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
सूर्य सूर्य pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
प्रति प्रति pos=i