Original

यत्र तिष्ठति धर्मात्मा तपसा स्वेन भावितः ।मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः ॥ ४२ ॥

Segmented

यत्र तिष्ठति धर्म-आत्मा तपसा स्वेन भावितः मेरुसावर्णिः इत्य् एव ख्यातो वै ब्रह्मणा समः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
भावितः भावय् pos=va,g=m,c=1,n=s,f=part
मेरुसावर्णिः मेरुसावर्णि pos=n,g=m,c=1,n=s
इत्य् इति pos=i
एव एव pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
समः सम pos=n,g=m,c=1,n=s