Original

तेषु सर्वेषु दुर्गेषु सरःसु च सरित्सु च ।रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४१ ॥

Segmented

तेषु सर्वेषु दुर्गेषु सरःसु च सरित्सु च रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
सरःसु सरस् pos=n,g=n,c=7,n=p
pos=i
सरित्सु सरित् pos=n,g=f,c=7,n=p
pos=i
रावणः रावण pos=n,g=m,c=1,n=s
सह सह pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
मार्गितव्यस् मार्ग् pos=va,g=m,c=1,n=s,f=krtya
ततस् ततस् pos=i
ततः ततस् pos=i