Original

अन्तरा मेरुमस्तं च तालो दशशिरा महान् ।जातरूपमयः श्रीमान्भ्राजते चित्रवेदिकः ॥ ४० ॥

Segmented

अन्तरा मेरुम् अस्तम् च तालो दशशिरा महान् जातरूप-मयः श्रीमान् भ्राजते चित्र-वेदिकः

Analysis

Word Lemma Parse
अन्तरा अन्तरा pos=i
मेरुम् मेरु pos=n,g=m,c=2,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
pos=i
तालो ताल pos=n,g=m,c=1,n=s
दशशिरा दशशिरस् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
जातरूप जातरूप pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
भ्राजते भ्राज् pos=v,p=3,n=s,l=lat
चित्र चित्र pos=a,comp=y
वेदिकः वेदिका pos=n,g=m,c=1,n=s