Original

वृतः शतसहस्रेण वानराणां तरस्विनाम् ।अभिगच्छ दिशं सौम्य पश्चिमां वारुणीं प्रभो ॥ ४ ॥

Segmented

वृतः शत-सहस्रेण वानराणाम् तरस्विनाम् अभिगच्छ दिशम् सौम्य पश्चिमाम् वारुणीम् प्रभो

Analysis

Word Lemma Parse
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शत शत pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
वानराणाम् वानर pos=n,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
अभिगच्छ अभिगम् pos=v,p=2,n=s,l=lot
दिशम् दिश् pos=n,g=f,c=2,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
वारुणीम् वारुणी pos=n,g=f,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s