Original

शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः ।निकेतं पाशहस्तस्य वरुणस्य महात्मनः ॥ ३९ ॥

Segmented

शोभितम् तरुभिः चित्रैः नाना पक्षि-समाकुलैः निकेतम् पाश-हस्तस्य वरुणस्य महात्मनः

Analysis

Word Lemma Parse
शोभितम् शोभय् pos=va,g=m,c=2,n=s,f=part
तरुभिः तरु pos=n,g=m,c=3,n=p
चित्रैः चित्र pos=a,g=m,c=3,n=p
नाना नाना pos=i
पक्षि पक्षिन् pos=n,comp=y
समाकुलैः समाकुल pos=a,g=m,c=3,n=p
निकेतम् निकेत pos=n,g=n,c=1,n=s
पाश पाश pos=n,comp=y
हस्तस्य हस्त pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s