Original

शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम् ।प्रासादगुणसंबाधं विहितं विश्वकर्मणा ॥ ३८ ॥

Segmented

शृङ्गे तस्य महद् दिव्यम् भवनम् सूर्य-संनिभम् प्रासाद-गुण-संबाधम् विहितम् विश्वकर्मणा

Analysis

Word Lemma Parse
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महद् महत् pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
भवनम् भवन pos=n,g=n,c=1,n=s
सूर्य सूर्य pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=1,n=s
प्रासाद प्रासाद pos=n,comp=y
गुण गुण pos=n,comp=y
संबाधम् सम्बाध pos=n,g=n,c=1,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
विश्वकर्मणा विश्वकर्मन् pos=n,g=m,c=3,n=s