Original

योजनानां सहस्राणि दशतानि दिवाकरः ।मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम् ॥ ३७ ॥

Segmented

योजनानाम् सहस्राणि दश तानि दिवाकरः मुहूर्त-अर्धेन तम् शीघ्रम् अभियाति शिला-उच्चयम्

Analysis

Word Lemma Parse
योजनानाम् योजन pos=n,g=n,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
तानि तद् pos=n,g=n,c=2,n=p
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
मुहूर्त मुहूर्त pos=n,comp=y
अर्धेन अर्ध pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
अभियाति अभिया pos=v,p=3,n=s,l=lat
शिला शिला pos=n,comp=y
उच्चयम् उच्चय pos=n,g=m,c=2,n=s