Original

आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः ।अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम् ॥ ३६ ॥

Segmented

आदित्यम् उपतिष्ठन्ति तैः च सूर्यो ऽभिपूजितः अदृश्यः सर्व-भूतानाम् अस्तम् गच्छति पर्वतम्

Analysis

Word Lemma Parse
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
तैः तद् pos=n,g=m,c=3,n=p
pos=i
सूर्यो सूर्य pos=n,g=m,c=1,n=s
ऽभिपूजितः अभिपूजय् pos=va,g=m,c=1,n=s,f=part
अदृश्यः अदृश्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अस्तम् अस्त pos=n,g=m,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
पर्वतम् पर्वत pos=n,g=m,c=2,n=s