Original

आदित्या वसवो रुद्रा मरुतश्च दिवौकसः ।आगम्य पश्चिमां संध्यां मेरुमुत्तमपर्वतम् ॥ ३५ ॥

Segmented

आदित्या वसवो रुद्रा मरुतः च दिवौकसः आगम्य पश्चिमाम् संध्याम् मेरुम् उत्तम-पर्वतम्

Analysis

Word Lemma Parse
आदित्या आदित्य pos=n,g=m,c=1,n=p
वसवो वसु pos=n,g=m,c=1,n=p
रुद्रा रुद्र pos=n,g=m,c=1,n=p
मरुतः मरुत् pos=n,g=m,c=1,n=p
pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
आगम्य आगम् pos=vi
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
मेरुम् मेरु pos=n,g=m,c=2,n=s
उत्तम उत्तम pos=a,comp=y
पर्वतम् पर्वत pos=n,g=m,c=2,n=s