Original

त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः ।ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः ॥ ३४ ॥

Segmented

त्वयि ये च अपि वत्स्यन्ति देव-गन्धर्व-दानवाः ते भविष्यन्ति रक्ताः च प्रभया काञ्चन-प्रभाः

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
वत्स्यन्ति वस् pos=v,p=3,n=p,l=lrt
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
रक्ताः रक्त pos=a,g=m,c=1,n=p
pos=i
प्रभया प्रभा pos=n,g=f,c=3,n=s
काञ्चन काञ्चन pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p