Original

तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः ।मत्प्रसादाद्भविष्यन्ति दिवारात्रौ च काञ्चनाः ॥ ३३ ॥

Segmented

तेन एवम् उक्तः शैलेन्द्रः सर्व एव त्वद्-आश्रयाः मद्-प्रसादात् भविष्यन्ति दिवा रात्रौ च काञ्चनाः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
शैलेन्द्रः शैलेन्द्र pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,g=m,c=1,n=s
एव एव pos=i
त्वद् त्वद् pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
दिवा दिवा pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
pos=i
काञ्चनाः काञ्चन pos=a,g=m,c=1,n=p