Original

तेषां मध्ये स्थितो राजा मेरुरुत्तमपर्वतः ।आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा ॥ ३२ ॥

Segmented

तेषाम् मध्ये स्थितो राजा मेरुः उत्तम-पर्वतः आदित्येन प्रसन्नेन शैलो दत्त-वरः पुरा

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=n,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
मेरुः मेरु pos=n,g=m,c=1,n=s
उत्तम उत्तम pos=a,comp=y
पर्वतः पर्वत pos=n,g=m,c=1,n=s
आदित्येन आदित्य pos=n,g=m,c=3,n=s
प्रसन्नेन प्रसद् pos=va,g=m,c=3,n=s,f=part
शैलो शैल pos=n,g=m,c=1,n=s
दत्त दा pos=va,comp=y,f=part
वरः वर pos=n,g=m,c=1,n=s
पुरा पुरा pos=i