Original

तरुणादित्यवर्णानि भ्राजमानानि सर्वतः ।जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः ॥ ३१ ॥

Segmented

तरुण-आदित्य-वर्णानि भ्राजमानानि सर्वतः जातरूप-मयैः वृक्षैः शोभितानि सु पुष्पितैः

Analysis

Word Lemma Parse
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
वर्णानि वर्ण pos=n,g=n,c=1,n=p
भ्राजमानानि भ्राज् pos=va,g=n,c=1,n=p,f=part
सर्वतः सर्वतस् pos=i
जातरूप जातरूप pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
शोभितानि शोभय् pos=va,g=n,c=1,n=p,f=part
सु सु pos=i
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p