Original

अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च ।साहाय्यं कुरु रामस्य कृत्येऽस्मिन्समुपस्थिते ॥ ३ ॥

Segmented

अब्रवीत् प्राञ्जलिः वाक्यम् अभिगम्य प्रणम्य च साहाय्यम् कुरु रामस्य कृत्ये ऽस्मिन् समुपस्थिते

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अभिगम्य अभिगम् pos=vi
प्रणम्य प्रणम् pos=vi
pos=i
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
रामस्य राम pos=n,g=m,c=6,n=s
कृत्ये कृत्य pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
समुपस्थिते समुपस्था pos=va,g=n,c=7,n=s,f=part