Original

तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः ।अभिगर्जन्ति सततं तेन शब्देन दर्पिताः ॥ २८ ॥

Segmented

तम् गजाः च वराहाः च सिंहा व्याघ्राः च सर्वतः अभिगर्जन्ति सततम् तेन शब्देन दर्पिताः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
गजाः गज pos=n,g=m,c=1,n=p
pos=i
वराहाः वराह pos=n,g=m,c=1,n=p
pos=i
सिंहा सिंह pos=n,g=m,c=1,n=p
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
pos=i
सर्वतः सर्वतस् pos=i
अभिगर्जन्ति अभिगर्ज् pos=v,p=3,n=p,l=lat
सततम् सततम् pos=i
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
दर्पिताः दर्पय् pos=va,g=m,c=1,n=p,f=part