Original

तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः ।पर्वतः सर्वसौवर्णो धारा प्रस्रवणायुतः ॥ २७ ॥

Segmented

तम् अतिक्रम्य शैल-इन्द्रम् काञ्चन-अन्तर-निर्दरः पर्वतः सर्व-सौवर्णः धारा-प्रस्रवण-आयुतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
शैल शैल pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
काञ्चन काञ्चन pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
निर्दरः निर्दर pos=n,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सौवर्णः सौवर्ण pos=a,g=m,c=1,n=s
धारा धारा pos=n,comp=y
प्रस्रवण प्रस्रवण pos=n,comp=y
आयुतः आयुत pos=a,g=m,c=1,n=s